Declension table of ?ṣaḍgranthā

Deva

FeminineSingularDualPlural
Nominativeṣaḍgranthā ṣaḍgranthe ṣaḍgranthāḥ
Vocativeṣaḍgranthe ṣaḍgranthe ṣaḍgranthāḥ
Accusativeṣaḍgranthām ṣaḍgranthe ṣaḍgranthāḥ
Instrumentalṣaḍgranthayā ṣaḍgranthābhyām ṣaḍgranthābhiḥ
Dativeṣaḍgranthāyai ṣaḍgranthābhyām ṣaḍgranthābhyaḥ
Ablativeṣaḍgranthāyāḥ ṣaḍgranthābhyām ṣaḍgranthābhyaḥ
Genitiveṣaḍgranthāyāḥ ṣaḍgranthayoḥ ṣaḍgranthānām
Locativeṣaḍgranthāyām ṣaḍgranthayoḥ ṣaḍgranthāsu

Adverb -ṣaḍgrantham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria