Declension table of ?ṣaḍgrahaśānti

Deva

FeminineSingularDualPlural
Nominativeṣaḍgrahaśāntiḥ ṣaḍgrahaśāntī ṣaḍgrahaśāntayaḥ
Vocativeṣaḍgrahaśānte ṣaḍgrahaśāntī ṣaḍgrahaśāntayaḥ
Accusativeṣaḍgrahaśāntim ṣaḍgrahaśāntī ṣaḍgrahaśāntīḥ
Instrumentalṣaḍgrahaśāntyā ṣaḍgrahaśāntibhyām ṣaḍgrahaśāntibhiḥ
Dativeṣaḍgrahaśāntyai ṣaḍgrahaśāntaye ṣaḍgrahaśāntibhyām ṣaḍgrahaśāntibhyaḥ
Ablativeṣaḍgrahaśāntyāḥ ṣaḍgrahaśānteḥ ṣaḍgrahaśāntibhyām ṣaḍgrahaśāntibhyaḥ
Genitiveṣaḍgrahaśāntyāḥ ṣaḍgrahaśānteḥ ṣaḍgrahaśāntyoḥ ṣaḍgrahaśāntīnām
Locativeṣaḍgrahaśāntyām ṣaḍgrahaśāntau ṣaḍgrahaśāntyoḥ ṣaḍgrahaśāntiṣu

Compound ṣaḍgrahaśānti -

Adverb -ṣaḍgrahaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria