Declension table of ?ṣaḍgrahayogaśānti

Deva

FeminineSingularDualPlural
Nominativeṣaḍgrahayogaśāntiḥ ṣaḍgrahayogaśāntī ṣaḍgrahayogaśāntayaḥ
Vocativeṣaḍgrahayogaśānte ṣaḍgrahayogaśāntī ṣaḍgrahayogaśāntayaḥ
Accusativeṣaḍgrahayogaśāntim ṣaḍgrahayogaśāntī ṣaḍgrahayogaśāntīḥ
Instrumentalṣaḍgrahayogaśāntyā ṣaḍgrahayogaśāntibhyām ṣaḍgrahayogaśāntibhiḥ
Dativeṣaḍgrahayogaśāntyai ṣaḍgrahayogaśāntaye ṣaḍgrahayogaśāntibhyām ṣaḍgrahayogaśāntibhyaḥ
Ablativeṣaḍgrahayogaśāntyāḥ ṣaḍgrahayogaśānteḥ ṣaḍgrahayogaśāntibhyām ṣaḍgrahayogaśāntibhyaḥ
Genitiveṣaḍgrahayogaśāntyāḥ ṣaḍgrahayogaśānteḥ ṣaḍgrahayogaśāntyoḥ ṣaḍgrahayogaśāntīnām
Locativeṣaḍgrahayogaśāntyām ṣaḍgrahayogaśāntau ṣaḍgrahayogaśāntyoḥ ṣaḍgrahayogaśāntiṣu

Compound ṣaḍgrahayogaśānti -

Adverb -ṣaḍgrahayogaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria