Declension table of ?ṣaḍgayā

Deva

FeminineSingularDualPlural
Nominativeṣaḍgayā ṣaḍgaye ṣaḍgayāḥ
Vocativeṣaḍgaye ṣaḍgaye ṣaḍgayāḥ
Accusativeṣaḍgayām ṣaḍgaye ṣaḍgayāḥ
Instrumentalṣaḍgayayā ṣaḍgayābhyām ṣaḍgayābhiḥ
Dativeṣaḍgayāyai ṣaḍgayābhyām ṣaḍgayābhyaḥ
Ablativeṣaḍgayāyāḥ ṣaḍgayābhyām ṣaḍgayābhyaḥ
Genitiveṣaḍgayāyāḥ ṣaḍgayayoḥ ṣaḍgayānām
Locativeṣaḍgayāyām ṣaḍgayayoḥ ṣaḍgayāsu

Adverb -ṣaḍgayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria