Declension table of ?ṣaḍgavīyā

Deva

FeminineSingularDualPlural
Nominativeṣaḍgavīyā ṣaḍgavīye ṣaḍgavīyāḥ
Vocativeṣaḍgavīye ṣaḍgavīye ṣaḍgavīyāḥ
Accusativeṣaḍgavīyām ṣaḍgavīye ṣaḍgavīyāḥ
Instrumentalṣaḍgavīyayā ṣaḍgavīyābhyām ṣaḍgavīyābhiḥ
Dativeṣaḍgavīyāyai ṣaḍgavīyābhyām ṣaḍgavīyābhyaḥ
Ablativeṣaḍgavīyāyāḥ ṣaḍgavīyābhyām ṣaḍgavīyābhyaḥ
Genitiveṣaḍgavīyāyāḥ ṣaḍgavīyayoḥ ṣaḍgavīyānām
Locativeṣaḍgavīyāyām ṣaḍgavīyayoḥ ṣaḍgavīyāsu

Adverb -ṣaḍgavīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria