Declension table of ?ṣaḍgavīya

Deva

MasculineSingularDualPlural
Nominativeṣaḍgavīyaḥ ṣaḍgavīyau ṣaḍgavīyāḥ
Vocativeṣaḍgavīya ṣaḍgavīyau ṣaḍgavīyāḥ
Accusativeṣaḍgavīyam ṣaḍgavīyau ṣaḍgavīyān
Instrumentalṣaḍgavīyena ṣaḍgavīyābhyām ṣaḍgavīyaiḥ ṣaḍgavīyebhiḥ
Dativeṣaḍgavīyāya ṣaḍgavīyābhyām ṣaḍgavīyebhyaḥ
Ablativeṣaḍgavīyāt ṣaḍgavīyābhyām ṣaḍgavīyebhyaḥ
Genitiveṣaḍgavīyasya ṣaḍgavīyayoḥ ṣaḍgavīyānām
Locativeṣaḍgavīye ṣaḍgavīyayoḥ ṣaḍgavīyeṣu

Compound ṣaḍgavīya -

Adverb -ṣaḍgavīyam -ṣaḍgavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria