Declension table of ?ṣaḍgava

Deva

NeuterSingularDualPlural
Nominativeṣaḍgavam ṣaḍgave ṣaḍgavāni
Vocativeṣaḍgava ṣaḍgave ṣaḍgavāni
Accusativeṣaḍgavam ṣaḍgave ṣaḍgavāni
Instrumentalṣaḍgavena ṣaḍgavābhyām ṣaḍgavaiḥ
Dativeṣaḍgavāya ṣaḍgavābhyām ṣaḍgavebhyaḥ
Ablativeṣaḍgavāt ṣaḍgavābhyām ṣaḍgavebhyaḥ
Genitiveṣaḍgavasya ṣaḍgavayoḥ ṣaḍgavānām
Locativeṣaḍgave ṣaḍgavayoḥ ṣaḍgaveṣu

Compound ṣaḍgava -

Adverb -ṣaḍgavam -ṣaḍgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria