Declension table of ?ṣaḍgava

Deva

MasculineSingularDualPlural
Nominativeṣaḍgavaḥ ṣaḍgavau ṣaḍgavāḥ
Vocativeṣaḍgava ṣaḍgavau ṣaḍgavāḥ
Accusativeṣaḍgavam ṣaḍgavau ṣaḍgavān
Instrumentalṣaḍgavena ṣaḍgavābhyām ṣaḍgavaiḥ ṣaḍgavebhiḥ
Dativeṣaḍgavāya ṣaḍgavābhyām ṣaḍgavebhyaḥ
Ablativeṣaḍgavāt ṣaḍgavābhyām ṣaḍgavebhyaḥ
Genitiveṣaḍgavasya ṣaḍgavayoḥ ṣaḍgavānām
Locativeṣaḍgave ṣaḍgavayoḥ ṣaḍgaveṣu

Compound ṣaḍgava -

Adverb -ṣaḍgavam -ṣaḍgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria