Declension table of ?ṣaḍgatā

Deva

FeminineSingularDualPlural
Nominativeṣaḍgatā ṣaḍgate ṣaḍgatāḥ
Vocativeṣaḍgate ṣaḍgate ṣaḍgatāḥ
Accusativeṣaḍgatām ṣaḍgate ṣaḍgatāḥ
Instrumentalṣaḍgatayā ṣaḍgatābhyām ṣaḍgatābhiḥ
Dativeṣaḍgatāyai ṣaḍgatābhyām ṣaḍgatābhyaḥ
Ablativeṣaḍgatāyāḥ ṣaḍgatābhyām ṣaḍgatābhyaḥ
Genitiveṣaḍgatāyāḥ ṣaḍgatayoḥ ṣaḍgatānām
Locativeṣaḍgatāyām ṣaḍgatayoḥ ṣaḍgatāsu

Adverb -ṣaḍgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria