Declension table of ?ṣaḍgata

Deva

NeuterSingularDualPlural
Nominativeṣaḍgatam ṣaḍgate ṣaḍgatāni
Vocativeṣaḍgata ṣaḍgate ṣaḍgatāni
Accusativeṣaḍgatam ṣaḍgate ṣaḍgatāni
Instrumentalṣaḍgatena ṣaḍgatābhyām ṣaḍgataiḥ
Dativeṣaḍgatāya ṣaḍgatābhyām ṣaḍgatebhyaḥ
Ablativeṣaḍgatāt ṣaḍgatābhyām ṣaḍgatebhyaḥ
Genitiveṣaḍgatasya ṣaḍgatayoḥ ṣaḍgatānām
Locativeṣaḍgate ṣaḍgatayoḥ ṣaḍgateṣu

Compound ṣaḍgata -

Adverb -ṣaḍgatam -ṣaḍgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria