Declension table of ?ṣaḍgata

Deva

MasculineSingularDualPlural
Nominativeṣaḍgataḥ ṣaḍgatau ṣaḍgatāḥ
Vocativeṣaḍgata ṣaḍgatau ṣaḍgatāḥ
Accusativeṣaḍgatam ṣaḍgatau ṣaḍgatān
Instrumentalṣaḍgatena ṣaḍgatābhyām ṣaḍgataiḥ ṣaḍgatebhiḥ
Dativeṣaḍgatāya ṣaḍgatābhyām ṣaḍgatebhyaḥ
Ablativeṣaḍgatāt ṣaḍgatābhyām ṣaḍgatebhyaḥ
Genitiveṣaḍgatasya ṣaḍgatayoḥ ṣaḍgatānām
Locativeṣaḍgate ṣaḍgatayoḥ ṣaḍgateṣu

Compound ṣaḍgata -

Adverb -ṣaḍgatam -ṣaḍgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria