Declension table of ?ṣaḍgarbha

Deva

MasculineSingularDualPlural
Nominativeṣaḍgarbhaḥ ṣaḍgarbhau ṣaḍgarbhāḥ
Vocativeṣaḍgarbha ṣaḍgarbhau ṣaḍgarbhāḥ
Accusativeṣaḍgarbham ṣaḍgarbhau ṣaḍgarbhān
Instrumentalṣaḍgarbheṇa ṣaḍgarbhābhyām ṣaḍgarbhaiḥ ṣaḍgarbhebhiḥ
Dativeṣaḍgarbhāya ṣaḍgarbhābhyām ṣaḍgarbhebhyaḥ
Ablativeṣaḍgarbhāt ṣaḍgarbhābhyām ṣaḍgarbhebhyaḥ
Genitiveṣaḍgarbhasya ṣaḍgarbhayoḥ ṣaḍgarbhāṇām
Locativeṣaḍgarbhe ṣaḍgarbhayoḥ ṣaḍgarbheṣu

Compound ṣaḍgarbha -

Adverb -ṣaḍgarbham -ṣaḍgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria