Declension table of ?ṣaḍdurga

Deva

NeuterSingularDualPlural
Nominativeṣaḍdurgam ṣaḍdurge ṣaḍdurgāṇi
Vocativeṣaḍdurga ṣaḍdurge ṣaḍdurgāṇi
Accusativeṣaḍdurgam ṣaḍdurge ṣaḍdurgāṇi
Instrumentalṣaḍdurgeṇa ṣaḍdurgābhyām ṣaḍdurgaiḥ
Dativeṣaḍdurgāya ṣaḍdurgābhyām ṣaḍdurgebhyaḥ
Ablativeṣaḍdurgāt ṣaḍdurgābhyām ṣaḍdurgebhyaḥ
Genitiveṣaḍdurgasya ṣaḍdurgayoḥ ṣaḍdurgāṇām
Locativeṣaḍdurge ṣaḍdurgayoḥ ṣaḍdurgeṣu

Compound ṣaḍdurga -

Adverb -ṣaḍdurgam -ṣaḍdurgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria