Declension table of ?ṣaḍdhārā

Deva

FeminineSingularDualPlural
Nominativeṣaḍdhārā ṣaḍdhāre ṣaḍdhārāḥ
Vocativeṣaḍdhāre ṣaḍdhāre ṣaḍdhārāḥ
Accusativeṣaḍdhārām ṣaḍdhāre ṣaḍdhārāḥ
Instrumentalṣaḍdhārayā ṣaḍdhārābhyām ṣaḍdhārābhiḥ
Dativeṣaḍdhārāyai ṣaḍdhārābhyām ṣaḍdhārābhyaḥ
Ablativeṣaḍdhārāyāḥ ṣaḍdhārābhyām ṣaḍdhārābhyaḥ
Genitiveṣaḍdhārāyāḥ ṣaḍdhārayoḥ ṣaḍdhārāṇām
Locativeṣaḍdhārāyām ṣaḍdhārayoḥ ṣaḍdhārāsu

Adverb -ṣaḍdhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria