Declension table of ?ṣaḍdhāra

Deva

NeuterSingularDualPlural
Nominativeṣaḍdhāram ṣaḍdhāre ṣaḍdhārāṇi
Vocativeṣaḍdhāra ṣaḍdhāre ṣaḍdhārāṇi
Accusativeṣaḍdhāram ṣaḍdhāre ṣaḍdhārāṇi
Instrumentalṣaḍdhāreṇa ṣaḍdhārābhyām ṣaḍdhāraiḥ
Dativeṣaḍdhārāya ṣaḍdhārābhyām ṣaḍdhārebhyaḥ
Ablativeṣaḍdhārāt ṣaḍdhārābhyām ṣaḍdhārebhyaḥ
Genitiveṣaḍdhārasya ṣaḍdhārayoḥ ṣaḍdhārāṇām
Locativeṣaḍdhāre ṣaḍdhārayoḥ ṣaḍdhāreṣu

Compound ṣaḍdhāra -

Adverb -ṣaḍdhāram -ṣaḍdhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria