Declension table of ?ṣaḍdhāra

Deva

MasculineSingularDualPlural
Nominativeṣaḍdhāraḥ ṣaḍdhārau ṣaḍdhārāḥ
Vocativeṣaḍdhāra ṣaḍdhārau ṣaḍdhārāḥ
Accusativeṣaḍdhāram ṣaḍdhārau ṣaḍdhārān
Instrumentalṣaḍdhāreṇa ṣaḍdhārābhyām ṣaḍdhāraiḥ ṣaḍdhārebhiḥ
Dativeṣaḍdhārāya ṣaḍdhārābhyām ṣaḍdhārebhyaḥ
Ablativeṣaḍdhārāt ṣaḍdhārābhyām ṣaḍdhārebhyaḥ
Genitiveṣaḍdhārasya ṣaḍdhārayoḥ ṣaḍdhārāṇām
Locativeṣaḍdhāre ṣaḍdhārayoḥ ṣaḍdhāreṣu

Compound ṣaḍdhāra -

Adverb -ṣaḍdhāram -ṣaḍdhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria