Declension table of ?ṣaḍdevatya

Deva

NeuterSingularDualPlural
Nominativeṣaḍdevatyam ṣaḍdevatye ṣaḍdevatyāni
Vocativeṣaḍdevatya ṣaḍdevatye ṣaḍdevatyāni
Accusativeṣaḍdevatyam ṣaḍdevatye ṣaḍdevatyāni
Instrumentalṣaḍdevatyena ṣaḍdevatyābhyām ṣaḍdevatyaiḥ
Dativeṣaḍdevatyāya ṣaḍdevatyābhyām ṣaḍdevatyebhyaḥ
Ablativeṣaḍdevatyāt ṣaḍdevatyābhyām ṣaḍdevatyebhyaḥ
Genitiveṣaḍdevatyasya ṣaḍdevatyayoḥ ṣaḍdevatyānām
Locativeṣaḍdevatye ṣaḍdevatyayoḥ ṣaḍdevatyeṣu

Compound ṣaḍdevatya -

Adverb -ṣaḍdevatyam -ṣaḍdevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria