Declension table of ?ṣaḍdevatya

Deva

MasculineSingularDualPlural
Nominativeṣaḍdevatyaḥ ṣaḍdevatyau ṣaḍdevatyāḥ
Vocativeṣaḍdevatya ṣaḍdevatyau ṣaḍdevatyāḥ
Accusativeṣaḍdevatyam ṣaḍdevatyau ṣaḍdevatyān
Instrumentalṣaḍdevatyena ṣaḍdevatyābhyām ṣaḍdevatyaiḥ ṣaḍdevatyebhiḥ
Dativeṣaḍdevatyāya ṣaḍdevatyābhyām ṣaḍdevatyebhyaḥ
Ablativeṣaḍdevatyāt ṣaḍdevatyābhyām ṣaḍdevatyebhyaḥ
Genitiveṣaḍdevatyasya ṣaḍdevatyayoḥ ṣaḍdevatyānām
Locativeṣaḍdevatye ṣaḍdevatyayoḥ ṣaḍdevatyeṣu

Compound ṣaḍdevatya -

Adverb -ṣaḍdevatyam -ṣaḍdevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria