Declension table of ?ṣaḍdaśanā

Deva

FeminineSingularDualPlural
Nominativeṣaḍdaśanā ṣaḍdaśane ṣaḍdaśanāḥ
Vocativeṣaḍdaśane ṣaḍdaśane ṣaḍdaśanāḥ
Accusativeṣaḍdaśanām ṣaḍdaśane ṣaḍdaśanāḥ
Instrumentalṣaḍdaśanayā ṣaḍdaśanābhyām ṣaḍdaśanābhiḥ
Dativeṣaḍdaśanāyai ṣaḍdaśanābhyām ṣaḍdaśanābhyaḥ
Ablativeṣaḍdaśanāyāḥ ṣaḍdaśanābhyām ṣaḍdaśanābhyaḥ
Genitiveṣaḍdaśanāyāḥ ṣaḍdaśanayoḥ ṣaḍdaśanānām
Locativeṣaḍdaśanāyām ṣaḍdaśanayoḥ ṣaḍdaśanāsu

Adverb -ṣaḍdaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria