Declension table of ?ṣaḍdarśanaviveka

Deva

MasculineSingularDualPlural
Nominativeṣaḍdarśanavivekaḥ ṣaḍdarśanavivekau ṣaḍdarśanavivekāḥ
Vocativeṣaḍdarśanaviveka ṣaḍdarśanavivekau ṣaḍdarśanavivekāḥ
Accusativeṣaḍdarśanavivekam ṣaḍdarśanavivekau ṣaḍdarśanavivekān
Instrumentalṣaḍdarśanavivekena ṣaḍdarśanavivekābhyām ṣaḍdarśanavivekaiḥ ṣaḍdarśanavivekebhiḥ
Dativeṣaḍdarśanavivekāya ṣaḍdarśanavivekābhyām ṣaḍdarśanavivekebhyaḥ
Ablativeṣaḍdarśanavivekāt ṣaḍdarśanavivekābhyām ṣaḍdarśanavivekebhyaḥ
Genitiveṣaḍdarśanavivekasya ṣaḍdarśanavivekayoḥ ṣaḍdarśanavivekānām
Locativeṣaḍdarśanaviveke ṣaḍdarśanavivekayoḥ ṣaḍdarśanavivekeṣu

Compound ṣaḍdarśanaviveka -

Adverb -ṣaḍdarśanavivekam -ṣaḍdarśanavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria