Declension table of ?ṣaḍdarśanavicāra

Deva

MasculineSingularDualPlural
Nominativeṣaḍdarśanavicāraḥ ṣaḍdarśanavicārau ṣaḍdarśanavicārāḥ
Vocativeṣaḍdarśanavicāra ṣaḍdarśanavicārau ṣaḍdarśanavicārāḥ
Accusativeṣaḍdarśanavicāram ṣaḍdarśanavicārau ṣaḍdarśanavicārān
Instrumentalṣaḍdarśanavicāreṇa ṣaḍdarśanavicārābhyām ṣaḍdarśanavicāraiḥ
Dativeṣaḍdarśanavicārāya ṣaḍdarśanavicārābhyām ṣaḍdarśanavicārebhyaḥ
Ablativeṣaḍdarśanavicārāt ṣaḍdarśanavicārābhyām ṣaḍdarśanavicārebhyaḥ
Genitiveṣaḍdarśanavicārasya ṣaḍdarśanavicārayoḥ ṣaḍdarśanavicārāṇām
Locativeṣaḍdarśanavicāre ṣaḍdarśanavicārayoḥ ṣaḍdarśanavicāreṣu

Compound ṣaḍdarśanavicāra -

Adverb -ṣaḍdarśanavicāram -ṣaḍdarśanavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria