Declension table of ṣaḍdarśanasamuccaya

Deva

MasculineSingularDualPlural
Nominativeṣaḍdarśanasamuccayaḥ ṣaḍdarśanasamuccayau ṣaḍdarśanasamuccayāḥ
Vocativeṣaḍdarśanasamuccaya ṣaḍdarśanasamuccayau ṣaḍdarśanasamuccayāḥ
Accusativeṣaḍdarśanasamuccayam ṣaḍdarśanasamuccayau ṣaḍdarśanasamuccayān
Instrumentalṣaḍdarśanasamuccayena ṣaḍdarśanasamuccayābhyām ṣaḍdarśanasamuccayaiḥ ṣaḍdarśanasamuccayebhiḥ
Dativeṣaḍdarśanasamuccayāya ṣaḍdarśanasamuccayābhyām ṣaḍdarśanasamuccayebhyaḥ
Ablativeṣaḍdarśanasamuccayāt ṣaḍdarśanasamuccayābhyām ṣaḍdarśanasamuccayebhyaḥ
Genitiveṣaḍdarśanasamuccayasya ṣaḍdarśanasamuccayayoḥ ṣaḍdarśanasamuccayānām
Locativeṣaḍdarśanasamuccaye ṣaḍdarśanasamuccayayoḥ ṣaḍdarśanasamuccayeṣu

Compound ṣaḍdarśanasamuccaya -

Adverb -ṣaḍdarśanasamuccayam -ṣaḍdarśanasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria