Declension table of ?ṣaḍdarśanasaṅgrahavṛtti

Deva

FeminineSingularDualPlural
Nominativeṣaḍdarśanasaṅgrahavṛttiḥ ṣaḍdarśanasaṅgrahavṛttī ṣaḍdarśanasaṅgrahavṛttayaḥ
Vocativeṣaḍdarśanasaṅgrahavṛtte ṣaḍdarśanasaṅgrahavṛttī ṣaḍdarśanasaṅgrahavṛttayaḥ
Accusativeṣaḍdarśanasaṅgrahavṛttim ṣaḍdarśanasaṅgrahavṛttī ṣaḍdarśanasaṅgrahavṛttīḥ
Instrumentalṣaḍdarśanasaṅgrahavṛttyā ṣaḍdarśanasaṅgrahavṛttibhyām ṣaḍdarśanasaṅgrahavṛttibhiḥ
Dativeṣaḍdarśanasaṅgrahavṛttyai ṣaḍdarśanasaṅgrahavṛttaye ṣaḍdarśanasaṅgrahavṛttibhyām ṣaḍdarśanasaṅgrahavṛttibhyaḥ
Ablativeṣaḍdarśanasaṅgrahavṛttyāḥ ṣaḍdarśanasaṅgrahavṛtteḥ ṣaḍdarśanasaṅgrahavṛttibhyām ṣaḍdarśanasaṅgrahavṛttibhyaḥ
Genitiveṣaḍdarśanasaṅgrahavṛttyāḥ ṣaḍdarśanasaṅgrahavṛtteḥ ṣaḍdarśanasaṅgrahavṛttyoḥ ṣaḍdarśanasaṅgrahavṛttīnām
Locativeṣaḍdarśanasaṅgrahavṛttyām ṣaḍdarśanasaṅgrahavṛttau ṣaḍdarśanasaṅgrahavṛttyoḥ ṣaḍdarśanasaṅgrahavṛttiṣu

Compound ṣaḍdarśanasaṅgrahavṛtti -

Adverb -ṣaḍdarśanasaṅgrahavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria