Declension table of ?ṣaḍdarśanacandrikā

Deva

FeminineSingularDualPlural
Nominativeṣaḍdarśanacandrikā ṣaḍdarśanacandrike ṣaḍdarśanacandrikāḥ
Vocativeṣaḍdarśanacandrike ṣaḍdarśanacandrike ṣaḍdarśanacandrikāḥ
Accusativeṣaḍdarśanacandrikām ṣaḍdarśanacandrike ṣaḍdarśanacandrikāḥ
Instrumentalṣaḍdarśanacandrikayā ṣaḍdarśanacandrikābhyām ṣaḍdarśanacandrikābhiḥ
Dativeṣaḍdarśanacandrikāyai ṣaḍdarśanacandrikābhyām ṣaḍdarśanacandrikābhyaḥ
Ablativeṣaḍdarśanacandrikāyāḥ ṣaḍdarśanacandrikābhyām ṣaḍdarśanacandrikābhyaḥ
Genitiveṣaḍdarśanacandrikāyāḥ ṣaḍdarśanacandrikayoḥ ṣaḍdarśanacandrikāṇām
Locativeṣaḍdarśanacandrikāyām ṣaḍdarśanacandrikayoḥ ṣaḍdarśanacandrikāsu

Adverb -ṣaḍdarśanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria