Declension table of ?ṣaḍdarśanā

Deva

FeminineSingularDualPlural
Nominativeṣaḍdarśanā ṣaḍdarśane ṣaḍdarśanāḥ
Vocativeṣaḍdarśane ṣaḍdarśane ṣaḍdarśanāḥ
Accusativeṣaḍdarśanām ṣaḍdarśane ṣaḍdarśanāḥ
Instrumentalṣaḍdarśanayā ṣaḍdarśanābhyām ṣaḍdarśanābhiḥ
Dativeṣaḍdarśanāyai ṣaḍdarśanābhyām ṣaḍdarśanābhyaḥ
Ablativeṣaḍdarśanāyāḥ ṣaḍdarśanābhyām ṣaḍdarśanābhyaḥ
Genitiveṣaḍdarśanāyāḥ ṣaḍdarśanayoḥ ṣaḍdarśanānām
Locativeṣaḍdarśanāyām ṣaḍdarśanayoḥ ṣaḍdarśanāsu

Adverb -ṣaḍdarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria