Declension table of ṣaḍdarśana

Deva

MasculineSingularDualPlural
Nominativeṣaḍdarśanaḥ ṣaḍdarśanau ṣaḍdarśanāḥ
Vocativeṣaḍdarśana ṣaḍdarśanau ṣaḍdarśanāḥ
Accusativeṣaḍdarśanam ṣaḍdarśanau ṣaḍdarśanān
Instrumentalṣaḍdarśanena ṣaḍdarśanābhyām ṣaḍdarśanaiḥ ṣaḍdarśanebhiḥ
Dativeṣaḍdarśanāya ṣaḍdarśanābhyām ṣaḍdarśanebhyaḥ
Ablativeṣaḍdarśanāt ṣaḍdarśanābhyām ṣaḍdarśanebhyaḥ
Genitiveṣaḍdarśanasya ṣaḍdarśanayoḥ ṣaḍdarśanānām
Locativeṣaḍdarśane ṣaḍdarśanayoḥ ṣaḍdarśaneṣu

Compound ṣaḍdarśana -

Adverb -ṣaḍdarśanam -ṣaḍdarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria