Declension table of ?ṣaḍbindu_ā

Deva

FeminineSingularDualPlural
Nominativeṣaḍbindu_ā ṣaḍbindu_e ṣaḍbindu_āḥ
Vocativeṣaḍbindu_e ṣaḍbindu_e ṣaḍbindu_āḥ
Accusativeṣaḍbindu_ām ṣaḍbindu_e ṣaḍbindu_āḥ
Instrumentalṣaḍbindu_ayā ṣaḍbindu_ābhyām ṣaḍbindu_ābhiḥ
Dativeṣaḍbindu_āyai ṣaḍbindu_ābhyām ṣaḍbindu_ābhyaḥ
Ablativeṣaḍbindu_āyāḥ ṣaḍbindu_ābhyām ṣaḍbindu_ābhyaḥ
Genitiveṣaḍbindu_āyāḥ ṣaḍbindu_ayoḥ ṣaḍbindu_ānām
Locativeṣaḍbindu_āyām ṣaḍbindu_ayoḥ ṣaḍbindu_āsu

Adverb -ṣaḍbindu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria