Declension table of ṣaḍbhuja

Deva

NeuterSingularDualPlural
Nominativeṣaḍbhujam ṣaḍbhuje ṣaḍbhujāni
Vocativeṣaḍbhuja ṣaḍbhuje ṣaḍbhujāni
Accusativeṣaḍbhujam ṣaḍbhuje ṣaḍbhujāni
Instrumentalṣaḍbhujena ṣaḍbhujābhyām ṣaḍbhujaiḥ
Dativeṣaḍbhujāya ṣaḍbhujābhyām ṣaḍbhujebhyaḥ
Ablativeṣaḍbhujāt ṣaḍbhujābhyām ṣaḍbhujebhyaḥ
Genitiveṣaḍbhujasya ṣaḍbhujayoḥ ṣaḍbhujānām
Locativeṣaḍbhuje ṣaḍbhujayoḥ ṣaḍbhujeṣu

Compound ṣaḍbhuja -

Adverb -ṣaḍbhujam -ṣaḍbhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria