Declension table of ?ṣaḍbhāvavādin

Deva

MasculineSingularDualPlural
Nominativeṣaḍbhāvavādī ṣaḍbhāvavādinau ṣaḍbhāvavādinaḥ
Vocativeṣaḍbhāvavādin ṣaḍbhāvavādinau ṣaḍbhāvavādinaḥ
Accusativeṣaḍbhāvavādinam ṣaḍbhāvavādinau ṣaḍbhāvavādinaḥ
Instrumentalṣaḍbhāvavādinā ṣaḍbhāvavādibhyām ṣaḍbhāvavādibhiḥ
Dativeṣaḍbhāvavādine ṣaḍbhāvavādibhyām ṣaḍbhāvavādibhyaḥ
Ablativeṣaḍbhāvavādinaḥ ṣaḍbhāvavādibhyām ṣaḍbhāvavādibhyaḥ
Genitiveṣaḍbhāvavādinaḥ ṣaḍbhāvavādinoḥ ṣaḍbhāvavādinām
Locativeṣaḍbhāvavādini ṣaḍbhāvavādinoḥ ṣaḍbhāvavādiṣu

Compound ṣaḍbhāvavādi -

Adverb -ṣaḍbhāvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria