Declension table of ?ṣaḍbhāgadala

Deva

NeuterSingularDualPlural
Nominativeṣaḍbhāgadalam ṣaḍbhāgadale ṣaḍbhāgadalāni
Vocativeṣaḍbhāgadala ṣaḍbhāgadale ṣaḍbhāgadalāni
Accusativeṣaḍbhāgadalam ṣaḍbhāgadale ṣaḍbhāgadalāni
Instrumentalṣaḍbhāgadalena ṣaḍbhāgadalābhyām ṣaḍbhāgadalaiḥ
Dativeṣaḍbhāgadalāya ṣaḍbhāgadalābhyām ṣaḍbhāgadalebhyaḥ
Ablativeṣaḍbhāgadalāt ṣaḍbhāgadalābhyām ṣaḍbhāgadalebhyaḥ
Genitiveṣaḍbhāgadalasya ṣaḍbhāgadalayoḥ ṣaḍbhāgadalānām
Locativeṣaḍbhāgadale ṣaḍbhāgadalayoḥ ṣaḍbhāgadaleṣu

Compound ṣaḍbhāgadala -

Adverb -ṣaḍbhāgadalam -ṣaḍbhāgadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria