Declension table of ?ṣaḍbhāgabhājā

Deva

FeminineSingularDualPlural
Nominativeṣaḍbhāgabhājā ṣaḍbhāgabhāje ṣaḍbhāgabhājāḥ
Vocativeṣaḍbhāgabhāje ṣaḍbhāgabhāje ṣaḍbhāgabhājāḥ
Accusativeṣaḍbhāgabhājām ṣaḍbhāgabhāje ṣaḍbhāgabhājāḥ
Instrumentalṣaḍbhāgabhājayā ṣaḍbhāgabhājābhyām ṣaḍbhāgabhājābhiḥ
Dativeṣaḍbhāgabhājāyai ṣaḍbhāgabhājābhyām ṣaḍbhāgabhājābhyaḥ
Ablativeṣaḍbhāgabhājāyāḥ ṣaḍbhāgabhājābhyām ṣaḍbhāgabhājābhyaḥ
Genitiveṣaḍbhāgabhājāyāḥ ṣaḍbhāgabhājayoḥ ṣaḍbhāgabhājānām
Locativeṣaḍbhāgabhājāyām ṣaḍbhāgabhājayoḥ ṣaḍbhāgabhājāsu

Adverb -ṣaḍbhāgabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria