Declension table of ?ṣaḍbhāgabhāj

Deva

NeuterSingularDualPlural
Nominativeṣaḍbhāgabhāk ṣaḍbhāgabhājī ṣaḍbhāgabhāñji
Vocativeṣaḍbhāgabhāk ṣaḍbhāgabhājī ṣaḍbhāgabhāñji
Accusativeṣaḍbhāgabhāk ṣaḍbhāgabhājī ṣaḍbhāgabhāñji
Instrumentalṣaḍbhāgabhājā ṣaḍbhāgabhāgbhyām ṣaḍbhāgabhāgbhiḥ
Dativeṣaḍbhāgabhāje ṣaḍbhāgabhāgbhyām ṣaḍbhāgabhāgbhyaḥ
Ablativeṣaḍbhāgabhājaḥ ṣaḍbhāgabhāgbhyām ṣaḍbhāgabhāgbhyaḥ
Genitiveṣaḍbhāgabhājaḥ ṣaḍbhāgabhājoḥ ṣaḍbhāgabhājām
Locativeṣaḍbhāgabhāji ṣaḍbhāgabhājoḥ ṣaḍbhāgabhākṣu

Compound ṣaḍbhāgabhāk -

Adverb -ṣaḍbhāgabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria