Declension table of ?ṣaḍbhāgabhṛt

Deva

MasculineSingularDualPlural
Nominativeṣaḍbhāgabhṛt ṣaḍbhāgabhṛtau ṣaḍbhāgabhṛtaḥ
Vocativeṣaḍbhāgabhṛt ṣaḍbhāgabhṛtau ṣaḍbhāgabhṛtaḥ
Accusativeṣaḍbhāgabhṛtam ṣaḍbhāgabhṛtau ṣaḍbhāgabhṛtaḥ
Instrumentalṣaḍbhāgabhṛtā ṣaḍbhāgabhṛdbhyām ṣaḍbhāgabhṛdbhiḥ
Dativeṣaḍbhāgabhṛte ṣaḍbhāgabhṛdbhyām ṣaḍbhāgabhṛdbhyaḥ
Ablativeṣaḍbhāgabhṛtaḥ ṣaḍbhāgabhṛdbhyām ṣaḍbhāgabhṛdbhyaḥ
Genitiveṣaḍbhāgabhṛtaḥ ṣaḍbhāgabhṛtoḥ ṣaḍbhāgabhṛtām
Locativeṣaḍbhāgabhṛti ṣaḍbhāgabhṛtoḥ ṣaḍbhāgabhṛtsu

Compound ṣaḍbhāgabhṛt -

Adverb -ṣaḍbhāgabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria