Declension table of ?ṣaḍbhāṣāvārttikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍbhāṣāvārttikam | ṣaḍbhāṣāvārttike | ṣaḍbhāṣāvārttikāni |
Vocative | ṣaḍbhāṣāvārttika | ṣaḍbhāṣāvārttike | ṣaḍbhāṣāvārttikāni |
Accusative | ṣaḍbhāṣāvārttikam | ṣaḍbhāṣāvārttike | ṣaḍbhāṣāvārttikāni |
Instrumental | ṣaḍbhāṣāvārttikena | ṣaḍbhāṣāvārttikābhyām | ṣaḍbhāṣāvārttikaiḥ |
Dative | ṣaḍbhāṣāvārttikāya | ṣaḍbhāṣāvārttikābhyām | ṣaḍbhāṣāvārttikebhyaḥ |
Ablative | ṣaḍbhāṣāvārttikāt | ṣaḍbhāṣāvārttikābhyām | ṣaḍbhāṣāvārttikebhyaḥ |
Genitive | ṣaḍbhāṣāvārttikasya | ṣaḍbhāṣāvārttikayoḥ | ṣaḍbhāṣāvārttikānām |
Locative | ṣaḍbhāṣāvārttike | ṣaḍbhāṣāvārttikayoḥ | ṣaḍbhāṣāvārttikeṣu |