Declension table of ?ṣaḍbhāṣācandrikā

Deva

FeminineSingularDualPlural
Nominativeṣaḍbhāṣācandrikā ṣaḍbhāṣācandrike ṣaḍbhāṣācandrikāḥ
Vocativeṣaḍbhāṣācandrike ṣaḍbhāṣācandrike ṣaḍbhāṣācandrikāḥ
Accusativeṣaḍbhāṣācandrikām ṣaḍbhāṣācandrike ṣaḍbhāṣācandrikāḥ
Instrumentalṣaḍbhāṣācandrikayā ṣaḍbhāṣācandrikābhyām ṣaḍbhāṣācandrikābhiḥ
Dativeṣaḍbhāṣācandrikāyai ṣaḍbhāṣācandrikābhyām ṣaḍbhāṣācandrikābhyaḥ
Ablativeṣaḍbhāṣācandrikāyāḥ ṣaḍbhāṣācandrikābhyām ṣaḍbhāṣācandrikābhyaḥ
Genitiveṣaḍbhāṣācandrikāyāḥ ṣaḍbhāṣācandrikayoḥ ṣaḍbhāṣācandrikāṇām
Locativeṣaḍbhāṣācandrikāyām ṣaḍbhāṣācandrikayoḥ ṣaḍbhāṣācandrikāsu

Adverb -ṣaḍbhāṣācandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria