Declension table of ?ṣaḍaśvā

Deva

FeminineSingularDualPlural
Nominativeṣaḍaśvā ṣaḍaśve ṣaḍaśvāḥ
Vocativeṣaḍaśve ṣaḍaśve ṣaḍaśvāḥ
Accusativeṣaḍaśvām ṣaḍaśve ṣaḍaśvāḥ
Instrumentalṣaḍaśvayā ṣaḍaśvābhyām ṣaḍaśvābhiḥ
Dativeṣaḍaśvāyai ṣaḍaśvābhyām ṣaḍaśvābhyaḥ
Ablativeṣaḍaśvāyāḥ ṣaḍaśvābhyām ṣaḍaśvābhyaḥ
Genitiveṣaḍaśvāyāḥ ṣaḍaśvayoḥ ṣaḍaśvānām
Locativeṣaḍaśvāyām ṣaḍaśvayoḥ ṣaḍaśvāsu

Adverb -ṣaḍaśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria