Declension table of ?ṣaḍaśri

Deva

NeuterSingularDualPlural
Nominativeṣaḍaśri ṣaḍaśriṇī ṣaḍaśrīṇi
Vocativeṣaḍaśri ṣaḍaśriṇī ṣaḍaśrīṇi
Accusativeṣaḍaśri ṣaḍaśriṇī ṣaḍaśrīṇi
Instrumentalṣaḍaśriṇā ṣaḍaśribhyām ṣaḍaśribhiḥ
Dativeṣaḍaśriṇe ṣaḍaśribhyām ṣaḍaśribhyaḥ
Ablativeṣaḍaśriṇaḥ ṣaḍaśribhyām ṣaḍaśribhyaḥ
Genitiveṣaḍaśriṇaḥ ṣaḍaśriṇoḥ ṣaḍaśrīṇām
Locativeṣaḍaśriṇi ṣaḍaśriṇoḥ ṣaḍaśriṣu

Compound ṣaḍaśri -

Adverb -ṣaḍaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria