Declension table of ?ṣaḍaśri

Deva

MasculineSingularDualPlural
Nominativeṣaḍaśriḥ ṣaḍaśrī ṣaḍaśrayaḥ
Vocativeṣaḍaśre ṣaḍaśrī ṣaḍaśrayaḥ
Accusativeṣaḍaśrim ṣaḍaśrī ṣaḍaśrīn
Instrumentalṣaḍaśriṇā ṣaḍaśribhyām ṣaḍaśribhiḥ
Dativeṣaḍaśraye ṣaḍaśribhyām ṣaḍaśribhyaḥ
Ablativeṣaḍaśreḥ ṣaḍaśribhyām ṣaḍaśribhyaḥ
Genitiveṣaḍaśreḥ ṣaḍaśryoḥ ṣaḍaśrīṇām
Locativeṣaḍaśrau ṣaḍaśryoḥ ṣaḍaśriṣu

Compound ṣaḍaśri -

Adverb -ṣaḍaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria