Declension table of ?ṣaḍaśrakā

Deva

FeminineSingularDualPlural
Nominativeṣaḍaśrakā ṣaḍaśrake ṣaḍaśrakāḥ
Vocativeṣaḍaśrake ṣaḍaśrake ṣaḍaśrakāḥ
Accusativeṣaḍaśrakām ṣaḍaśrake ṣaḍaśrakāḥ
Instrumentalṣaḍaśrakayā ṣaḍaśrakābhyām ṣaḍaśrakābhiḥ
Dativeṣaḍaśrakāyai ṣaḍaśrakābhyām ṣaḍaśrakābhyaḥ
Ablativeṣaḍaśrakāyāḥ ṣaḍaśrakābhyām ṣaḍaśrakābhyaḥ
Genitiveṣaḍaśrakāyāḥ ṣaḍaśrakayoḥ ṣaḍaśrakāṇām
Locativeṣaḍaśrakāyām ṣaḍaśrakayoḥ ṣaḍaśrakāsu

Adverb -ṣaḍaśrakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria