Declension table of ?ṣaḍaśraka

Deva

NeuterSingularDualPlural
Nominativeṣaḍaśrakam ṣaḍaśrake ṣaḍaśrakāṇi
Vocativeṣaḍaśraka ṣaḍaśrake ṣaḍaśrakāṇi
Accusativeṣaḍaśrakam ṣaḍaśrake ṣaḍaśrakāṇi
Instrumentalṣaḍaśrakeṇa ṣaḍaśrakābhyām ṣaḍaśrakaiḥ
Dativeṣaḍaśrakāya ṣaḍaśrakābhyām ṣaḍaśrakebhyaḥ
Ablativeṣaḍaśrakāt ṣaḍaśrakābhyām ṣaḍaśrakebhyaḥ
Genitiveṣaḍaśrakasya ṣaḍaśrakayoḥ ṣaḍaśrakāṇām
Locativeṣaḍaśrake ṣaḍaśrakayoḥ ṣaḍaśrakeṣu

Compound ṣaḍaśraka -

Adverb -ṣaḍaśrakam -ṣaḍaśrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria