Declension table of ?ṣaḍaśraka

Deva

MasculineSingularDualPlural
Nominativeṣaḍaśrakaḥ ṣaḍaśrakau ṣaḍaśrakāḥ
Vocativeṣaḍaśraka ṣaḍaśrakau ṣaḍaśrakāḥ
Accusativeṣaḍaśrakam ṣaḍaśrakau ṣaḍaśrakān
Instrumentalṣaḍaśrakeṇa ṣaḍaśrakābhyām ṣaḍaśrakaiḥ ṣaḍaśrakebhiḥ
Dativeṣaḍaśrakāya ṣaḍaśrakābhyām ṣaḍaśrakebhyaḥ
Ablativeṣaḍaśrakāt ṣaḍaśrakābhyām ṣaḍaśrakebhyaḥ
Genitiveṣaḍaśrakasya ṣaḍaśrakayoḥ ṣaḍaśrakāṇām
Locativeṣaḍaśrake ṣaḍaśrakayoḥ ṣaḍaśrakeṣu

Compound ṣaḍaśraka -

Adverb -ṣaḍaśrakam -ṣaḍaśrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria