Declension table of ?ṣaḍaśra

Deva

NeuterSingularDualPlural
Nominativeṣaḍaśram ṣaḍaśre ṣaḍaśrāṇi
Vocativeṣaḍaśra ṣaḍaśre ṣaḍaśrāṇi
Accusativeṣaḍaśram ṣaḍaśre ṣaḍaśrāṇi
Instrumentalṣaḍaśreṇa ṣaḍaśrābhyām ṣaḍaśraiḥ
Dativeṣaḍaśrāya ṣaḍaśrābhyām ṣaḍaśrebhyaḥ
Ablativeṣaḍaśrāt ṣaḍaśrābhyām ṣaḍaśrebhyaḥ
Genitiveṣaḍaśrasya ṣaḍaśrayoḥ ṣaḍaśrāṇām
Locativeṣaḍaśre ṣaḍaśrayoḥ ṣaḍaśreṣu

Compound ṣaḍaśra -

Adverb -ṣaḍaśram -ṣaḍaśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria