Declension table of ṣaḍaśītitama

Deva

NeuterSingularDualPlural
Nominativeṣaḍaśītitamam ṣaḍaśītitame ṣaḍaśītitamāni
Vocativeṣaḍaśītitama ṣaḍaśītitame ṣaḍaśītitamāni
Accusativeṣaḍaśītitamam ṣaḍaśītitame ṣaḍaśītitamāni
Instrumentalṣaḍaśītitamena ṣaḍaśītitamābhyām ṣaḍaśītitamaiḥ
Dativeṣaḍaśītitamāya ṣaḍaśītitamābhyām ṣaḍaśītitamebhyaḥ
Ablativeṣaḍaśītitamāt ṣaḍaśītitamābhyām ṣaḍaśītitamebhyaḥ
Genitiveṣaḍaśītitamasya ṣaḍaśītitamayoḥ ṣaḍaśītitamānām
Locativeṣaḍaśītitame ṣaḍaśītitamayoḥ ṣaḍaśītitameṣu

Compound ṣaḍaśītitama -

Adverb -ṣaḍaśītitamam -ṣaḍaśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria