Declension table of ṣaḍaśītitama

Deva

MasculineSingularDualPlural
Nominativeṣaḍaśītitamaḥ ṣaḍaśītitamau ṣaḍaśītitamāḥ
Vocativeṣaḍaśītitama ṣaḍaśītitamau ṣaḍaśītitamāḥ
Accusativeṣaḍaśītitamam ṣaḍaśītitamau ṣaḍaśītitamān
Instrumentalṣaḍaśītitamena ṣaḍaśītitamābhyām ṣaḍaśītitamaiḥ ṣaḍaśītitamebhiḥ
Dativeṣaḍaśītitamāya ṣaḍaśītitamābhyām ṣaḍaśītitamebhyaḥ
Ablativeṣaḍaśītitamāt ṣaḍaśītitamābhyām ṣaḍaśītitamebhyaḥ
Genitiveṣaḍaśītitamasya ṣaḍaśītitamayoḥ ṣaḍaśītitamānām
Locativeṣaḍaśītitame ṣaḍaśītitamayoḥ ṣaḍaśītitameṣu

Compound ṣaḍaśītitama -

Adverb -ṣaḍaśītitamam -ṣaḍaśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria