Declension table of ?ṣaḍaśītimukha

Deva

NeuterSingularDualPlural
Nominativeṣaḍaśītimukham ṣaḍaśītimukhe ṣaḍaśītimukhāni
Vocativeṣaḍaśītimukha ṣaḍaśītimukhe ṣaḍaśītimukhāni
Accusativeṣaḍaśītimukham ṣaḍaśītimukhe ṣaḍaśītimukhāni
Instrumentalṣaḍaśītimukhena ṣaḍaśītimukhābhyām ṣaḍaśītimukhaiḥ
Dativeṣaḍaśītimukhāya ṣaḍaśītimukhābhyām ṣaḍaśītimukhebhyaḥ
Ablativeṣaḍaśītimukhāt ṣaḍaśītimukhābhyām ṣaḍaśītimukhebhyaḥ
Genitiveṣaḍaśītimukhasya ṣaḍaśītimukhayoḥ ṣaḍaśītimukhānām
Locativeṣaḍaśītimukhe ṣaḍaśītimukhayoḥ ṣaḍaśītimukheṣu

Compound ṣaḍaśītimukha -

Adverb -ṣaḍaśītimukham -ṣaḍaśītimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria