Declension table of ?ṣaḍaśītimukhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍaśītimukham | ṣaḍaśītimukhe | ṣaḍaśītimukhāni |
Vocative | ṣaḍaśītimukha | ṣaḍaśītimukhe | ṣaḍaśītimukhāni |
Accusative | ṣaḍaśītimukham | ṣaḍaśītimukhe | ṣaḍaśītimukhāni |
Instrumental | ṣaḍaśītimukhena | ṣaḍaśītimukhābhyām | ṣaḍaśītimukhaiḥ |
Dative | ṣaḍaśītimukhāya | ṣaḍaśītimukhābhyām | ṣaḍaśītimukhebhyaḥ |
Ablative | ṣaḍaśītimukhāt | ṣaḍaśītimukhābhyām | ṣaḍaśītimukhebhyaḥ |
Genitive | ṣaḍaśītimukhasya | ṣaḍaśītimukhayoḥ | ṣaḍaśītimukhānām |
Locative | ṣaḍaśītimukhe | ṣaḍaśītimukhayoḥ | ṣaḍaśītimukheṣu |