Declension table of ?ṣaḍaśīticakra

Deva

NeuterSingularDualPlural
Nominativeṣaḍaśīticakram ṣaḍaśīticakre ṣaḍaśīticakrāṇi
Vocativeṣaḍaśīticakra ṣaḍaśīticakre ṣaḍaśīticakrāṇi
Accusativeṣaḍaśīticakram ṣaḍaśīticakre ṣaḍaśīticakrāṇi
Instrumentalṣaḍaśīticakreṇa ṣaḍaśīticakrābhyām ṣaḍaśīticakraiḥ
Dativeṣaḍaśīticakrāya ṣaḍaśīticakrābhyām ṣaḍaśīticakrebhyaḥ
Ablativeṣaḍaśīticakrāt ṣaḍaśīticakrābhyām ṣaḍaśīticakrebhyaḥ
Genitiveṣaḍaśīticakrasya ṣaḍaśīticakrayoḥ ṣaḍaśīticakrāṇām
Locativeṣaḍaśīticakre ṣaḍaśīticakrayoḥ ṣaḍaśīticakreṣu

Compound ṣaḍaśīticakra -

Adverb -ṣaḍaśīticakram -ṣaḍaśīticakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria