Declension table of ?ṣaḍaśītā

Deva

FeminineSingularDualPlural
Nominativeṣaḍaśītā ṣaḍaśīte ṣaḍaśītāḥ
Vocativeṣaḍaśīte ṣaḍaśīte ṣaḍaśītāḥ
Accusativeṣaḍaśītām ṣaḍaśīte ṣaḍaśītāḥ
Instrumentalṣaḍaśītayā ṣaḍaśītābhyām ṣaḍaśītābhiḥ
Dativeṣaḍaśītāyai ṣaḍaśītābhyām ṣaḍaśītābhyaḥ
Ablativeṣaḍaśītāyāḥ ṣaḍaśītābhyām ṣaḍaśītābhyaḥ
Genitiveṣaḍaśītāyāḥ ṣaḍaśītayoḥ ṣaḍaśītānām
Locativeṣaḍaśītāyām ṣaḍaśītayoḥ ṣaḍaśītāsu

Adverb -ṣaḍaśītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria