Declension table of ?ṣaḍarthanirṇaya

Deva

MasculineSingularDualPlural
Nominativeṣaḍarthanirṇayaḥ ṣaḍarthanirṇayau ṣaḍarthanirṇayāḥ
Vocativeṣaḍarthanirṇaya ṣaḍarthanirṇayau ṣaḍarthanirṇayāḥ
Accusativeṣaḍarthanirṇayam ṣaḍarthanirṇayau ṣaḍarthanirṇayān
Instrumentalṣaḍarthanirṇayena ṣaḍarthanirṇayābhyām ṣaḍarthanirṇayaiḥ
Dativeṣaḍarthanirṇayāya ṣaḍarthanirṇayābhyām ṣaḍarthanirṇayebhyaḥ
Ablativeṣaḍarthanirṇayāt ṣaḍarthanirṇayābhyām ṣaḍarthanirṇayebhyaḥ
Genitiveṣaḍarthanirṇayasya ṣaḍarthanirṇayayoḥ ṣaḍarthanirṇayānām
Locativeṣaḍarthanirṇaye ṣaḍarthanirṇayayoḥ ṣaḍarthanirṇayeṣu

Compound ṣaḍarthanirṇaya -

Adverb -ṣaḍarthanirṇayam -ṣaḍarthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria