Declension table of ?ṣaḍaratni

Deva

NeuterSingularDualPlural
Nominativeṣaḍaratni ṣaḍaratninī ṣaḍaratnīni
Vocativeṣaḍaratni ṣaḍaratninī ṣaḍaratnīni
Accusativeṣaḍaratni ṣaḍaratninī ṣaḍaratnīni
Instrumentalṣaḍaratninā ṣaḍaratnibhyām ṣaḍaratnibhiḥ
Dativeṣaḍaratnine ṣaḍaratnibhyām ṣaḍaratnibhyaḥ
Ablativeṣaḍaratninaḥ ṣaḍaratnibhyām ṣaḍaratnibhyaḥ
Genitiveṣaḍaratninaḥ ṣaḍaratninoḥ ṣaḍaratnīnām
Locativeṣaḍaratnini ṣaḍaratninoḥ ṣaḍaratniṣu

Compound ṣaḍaratni -

Adverb -ṣaḍaratni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria