Declension table of ?ṣaḍaratni

Deva

MasculineSingularDualPlural
Nominativeṣaḍaratniḥ ṣaḍaratnī ṣaḍaratnayaḥ
Vocativeṣaḍaratne ṣaḍaratnī ṣaḍaratnayaḥ
Accusativeṣaḍaratnim ṣaḍaratnī ṣaḍaratnīn
Instrumentalṣaḍaratninā ṣaḍaratnibhyām ṣaḍaratnibhiḥ
Dativeṣaḍaratnaye ṣaḍaratnibhyām ṣaḍaratnibhyaḥ
Ablativeṣaḍaratneḥ ṣaḍaratnibhyām ṣaḍaratnibhyaḥ
Genitiveṣaḍaratneḥ ṣaḍaratnyoḥ ṣaḍaratnīnām
Locativeṣaḍaratnau ṣaḍaratnyoḥ ṣaḍaratniṣu

Compound ṣaḍaratni -

Adverb -ṣaḍaratni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria